वांछित मन्त्र चुनें

अ॒स्माक॑मू॒र्जा रथं॑ पू॒षा अ॑विष्टु॒ माहि॑नः । भुव॒द्वाजा॑नां वृ॒ध इ॒मं न॑: शृणव॒द्धव॑म् ॥

अंग्रेज़ी लिप्यंतरण

asmākam ūrjā ratham pūṣā aviṣṭu māhinaḥ | bhuvad vājānāṁ vṛdha imaṁ naḥ śṛṇavad dhavam ||

पद पाठ

अ॒स्माक॑म् । ऊ॒र्जा । रथ॑म् । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः । भुव॑त् । वाजा॑नाम् । वृ॒धः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥ १०.२६.९

ऋग्वेद » मण्डल:10» सूक्त:26» मन्त्र:9 | अष्टक:7» अध्याय:7» वर्ग:14» मन्त्र:4 | मण्डल:10» अनुवाक:2» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (माहिनः पूषा) महान् पोषक परमात्मा (अस्माकं रथम्) हमारे अभीष्ट या हमारे लिये रमणीय मोक्ष को (ऊर्जा-अविष्टु) अपने शाश्वतिक ज्ञानबल से सुरक्षित रखे-रखता है (वाजानां वृधः-भुवत्)  वह अमृत अन्न भोगों का बढ़ानेवाला हो-है (नः-इमं हवं शृणवत्) हमारे इस प्रार्थना वचन को सुने-स्वीकार करे-स्वीकार करता है ॥९॥
भावार्थभाषाः - परमात्मा महान् पोषक है। वह अपने शाश्वतिक ज्ञानबल से हमारे लिये मोक्ष को प्रदान करता है और विविध अमृतान्न भोगों का बढ़ानेवाला हमारी प्रार्थना को स्वीकार करनेवाला है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (माहिनः पूषा) महान् पोषयिता परमात्मा (अस्माकं रथम्) अस्माकमभीष्टं यद्वाऽस्मभ्यम् “चतुर्थ्यर्थे बहुलं छन्दसि” [अष्टा० २।३।६३] षष्ठी रमणीयं मोक्षम् (ऊर्जा-अविष्टु) स्वकीयेन शाश्वतिकज्ञानबलेन रक्षतु (वाजानां वृधः भुवत्) सोऽमृतान्नभोगानाम् “अमृतोऽन्नं वै वाजः” [जै० २।१९२] वर्धको भवेत् (नः इमं हवं शृणवत्) अस्माकमिदं प्रार्थनावचनं शृणुयात् ॥९॥